Sutra 1.30
Yoga Sutra of Patanjali
NINE OBSTACLES TO THE MIND
व्याधि स्त्यान संशय प्रमादालस्याविरति भ्रान्तिदर्शनालब्ध भूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः
vyādhi styāna saṁśaya pramāda-ālasya-avirati bhrāntidarśana-alabdha-bhūmikatva-anavasthitatvāni citta-vikṣepāḥ te antarāyāḥ
vyādhi = disease
styāna = rigidity, dullness
pramāda= negligence
saṁśaya = doubt
ālasya = sloth
avirati= over-indulgence
bhrāntidarśana = imaginary ideation
alabdha = inability to obtain
bhūmikatva = ground, milestone
anavasthitatvāni= instability
citta-vikṣepāḥ = distractions of mind
te = these are
antarāyāḥ = obstacles
The obstacles of Samadhi are the result of distractions of the mind, caused by disease, dullness, doubt, negligence, sloth, over-indulgence, delusion, lack of progress and inconsistency.