44th Sutra Chapter I
एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता
(Pronunciation)
येतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता
etayaiva savicārā nirvicārā cha sūkṣma-viṣaya vyākhyātā
etaya = by this
eva = also
nirvicārā = devoid of deliberative thoughts
savicārā = with deliberative thoughts
cha= and
sūkṣma-viṣaya= subtle things
vyākhyātā= explained
Similarly, the higher states of Savichara and Nirvichara Samadhi are attained, where the objects of meditation are more subtle.